SrI mantra rAja pada stOtram - Welcome to …vangeepuram.com/Mantra_Eng.pdfSri Mantra raja pada...

1
Sri Mantra raja pada Stotram www.vangeepuram.com SrI mantra rAja pada stOtram SrImatE rAmAnujAya namah SrI ahirbudhnya samhitAt SrI mantra rAja pada stOtram SrI ISwara uvAca: vRttOtphulla viSAlAxam vipaxa xayadIxitam ninAdatrasta viSvAnDam viShNumugram namAmyaham ||1|| sarvairavadyatAm prAptam sabalauGam ditEh sutam naKAgraih SakalI cakrE yastam vIram namAmyaham ||2|| padAvaShTabdha pAtAlam mUrdhAviShTa triviShTapam bhujapraviShTAShTa diSam mahAviShNum namAmyaham ||3|| jyOtIShyarkEndu naxatra jvalanAdI nyanukramAt jvalanti tEjasA yasya tam jvalantam namAmyaham ||4|| sarvEndriyairapi vinA sarvam sarvatra sarvadA yO jAnAti namA myAdyam tamaham sarvatOmukham ||5|| naravat simhavaccaiva yasya rUpam mahAtmanah mahAsaTam mahA damShTram tam nRsimham namAmyaham ||6|| yannAma smaraNAt BItA~h BUtavEtAla rAxasAh rOgAdyASca praNaSyanti BIShaNam tam namAmyaham ||7|| sarvO@pi yam samASritya sakalam BadramaSnutE SriyA ca BadrayA juShTam yastam Badram namAmyaham ||8|| sAxAt svakAlE samprAptam mRtyum SatRugaNAnvitam BaktAnAm nASayEd yastu mRtyu mRtyum namAmyaham ||9|| namaskArAtmaakam yasmai vidyA@@tma nivEdanam tyakta du:KOkilAn kAmAn aSnantam tam namAmyaham ||10|| dAsaBUtAh svatah sarvE hyAtmanah paramAtmanah atO@hamapi tE dAsah iti matvA namAmyaham |11|| phala Srutih SankarENAdarAt prOktam padAnAm tattvanirNayam trisandhyam yah paThEt tasya SrIrvidyA AyuSca vardhatE ||

Transcript of SrI mantra rAja pada stOtram - Welcome to …vangeepuram.com/Mantra_Eng.pdfSri Mantra raja pada...

Page 1: SrI mantra rAja pada stOtram - Welcome to …vangeepuram.com/Mantra_Eng.pdfSri Mantra raja pada Stotram SrI mantra rAja pada stOtram SrImatE rAmAnujAya namah SrI ahirbudhnya samhitAt

Sri Mantra raja pada Stotram www.vangeepuram.com

SrI mantra rAja pada stOtram

SrImatE rAmAnujAya namah SrI ahirbudhnya samhitAt SrI mantra rAja pada stOtram SrI ISwara uvAca: vRttOtphulla viSAlAxam vipaxa xayadIxitam ninAdatrasta viSvAnDam viShNumugram namAmyaham ||1|| sarvairavadyatAm prAptam sabalauGam ditEh sutam naKAgraih SakalI cakrE yastam vIram namAmyaham ||2|| padAvaShTabdha pAtAlam mUrdhAviShTa triviShTapam bhujapraviShTAShTa diSam mahAviShNum namAmyaham ||3|| jyOtIShyarkEndu naxatra jvalanAdI nyanukramAt jvalanti tEjasA yasya tam jvalantam namAmyaham ||4|| sarvEndriyairapi vinA sarvam sarvatra sarvadA yO jAnAti namA myAdyam tamaham sarvatOmukham ||5|| naravat simhavaccaiva yasya rUpam mahAtmanah mahAsaTam mahA damShTram tam nRsimham namAmyaham ||6|| yannAma smaraNAt BItA~h BUtavEtAla rAxasAh rOgAdyASca praNaSyanti BIShaNam tam namAmyaham ||7|| sarvO@pi yam samASritya sakalam BadramaSnutE SriyA ca BadrayA juShTam yastam Badram namAmyaham ||8|| sAxAt svakAlE samprAptam mRtyum SatRugaNAnvitam BaktAnAm nASayEd yastu mRtyu mRtyum namAmyaham ||9|| namaskArAtmaakam yasmai vidyA@@tma nivEdanam tyakta du:KOkilAn kAmAn aSnantam tam namAmyaham ||10|| dAsaBUtAh svatah sarvE hyAtmanah paramAtmanah atO@hamapi tE dAsah iti matvA namAmyaham |11|| phala Srutih SankarENAdarAt prOktam padAnAm tattvanirNayam trisandhyam yah paThEt tasya SrIrvidyA AyuSca vardhatE ||