Gajānanam - Yoga Vidya · Gajānanam om om om Gajānanam bhūta-gaṇādi-sevitam...

28

Transcript of Gajānanam - Yoga Vidya · Gajānanam om om om Gajānanam bhūta-gaṇādi-sevitam...

Page 1: Gajānanam - Yoga Vidya · Gajānanam om om om Gajānanam bhūta-gaṇādi-sevitam Kapittha-jambū-phala-sāra-bhakṣitam Umā-sutam śoka-vināśa-kāraṇam Namāmi vighneśvara-pāda-paṇkajam
Page 2: Gajānanam - Yoga Vidya · Gajānanam om om om Gajānanam bhūta-gaṇādi-sevitam Kapittha-jambū-phala-sāra-bhakṣitam Umā-sutam śoka-vināśa-kāraṇam Namāmi vighneśvara-pāda-paṇkajam

Gajānanam

om om om

Gajānanam bhūta-gaṇādi-sevitam

Kapittha-jambū-phala-sāra-bhakṣitam

Umā-sutam śoka-vināśa-kāraṇam

Namāmi vighneśvara-pāda-paṇkajam

Ṣaḍ-ānanam kunkuma-rakta-varṇam

Mahā-matim divya-mayūra-vāhanam

Rudrasya sūnum sura-sainya-nātham

Guham sadāham śaraṇamaham prapadye

Yā kundendu-tuṣāra-hāra-dhavalā yā śubhra-vastrāvr̥tā

Yā vīṇā-vara-daṇḍa-maṇḍita-karā yā śveta-padmāsanā

Yā brahmācyuta-śaṅkara-prabhr̥tibhir devaiḥ sadā pūjitā

Sā mām pātu sarasvatī bhagavatī niśśeṣa-jāḍyāpahā

Om namaḥ śivāya gurave sac-cid-ānanda-mūrtaye

Niṣ-prapañcāya śāntāya śrī śīvāndāya te namaḥ

Śrī viṣṇu-devānandāya te namaḥ

Om sarva-maṅgala-māṅgalye śive sarvārtha-sādhike

Śaraṇye tryambake gaurī nārāyaṇī namostu te

Nārāyaṇī namostu te

Page 3: Gajānanam - Yoga Vidya · Gajānanam om om om Gajānanam bhūta-gaṇādi-sevitam Kapittha-jambū-phala-sāra-bhakṣitam Umā-sutam śoka-vināśa-kāraṇam Namāmi vighneśvara-pāda-paṇkajam

Guru Parampara Stotram

Om sadāśiva samārambhām

Śaṅkarācārya madhyamām

Asmadācārya paryantām

Vande guru paramparām

Om nārāyaṇam padmabhavam vasiṣṭham

Śaktim ca tat putra parāśaram ca

Vyāsam śukam gauḍapadam mahāntam

Govinda yogīndra mathāsya śiṣyam

Śrī śaṅkarācāryamathāsya padma pādam ca hastāmalakam ca śiṣyam

Tam toṭakam vārtikakāramanyān asmad gurūn santatamānatosmi

Śruti smr̥ti purāṇānām ālayam karuṇālayam

Namāmi bhagavad pāda śaṅkaram loka śaṅkaram

Śaṅkaram śaṅkarācāryam keśavam bādarāyaṇam

Sūtra bhāṣya kr̥tau vande bhagavantau punaḥ punaḥ

Īśvaro gururātmeti mūrti bheda vibhāgine

Vyomavad vyāpta dehāya dakṣiṇāmūrtaye namaḥ

Page 4: Gajānanam - Yoga Vidya · Gajānanam om om om Gajānanam bhūta-gaṇādi-sevitam Kapittha-jambū-phala-sāra-bhakṣitam Umā-sutam śoka-vināśa-kāraṇam Namāmi vighneśvara-pāda-paṇkajam

Śānti mantrāḥ 1 / 3

Om śam no mitraḥ śam varuṇaḥ |

Śam no bhavatvaryamāḥ | śam na indro br̥haspatiḥ |

Śam no viṣṇururukramaḥ | Namo brahmaṇe |

Namaste vāyo | Tvameva pratyakṣam brahmāsi |

Tvāmeva pratyakṣam brahma vadiṣyāmi |

R̥tam vadiṣyāmi | satyam vadiṣyāmi |

Tanmāmavatu | tadvaktāramavatu |

Avatu mām | avatu vaktāram |

Om śāntiḥ śāntiḥ śāntiḥ

Om sahanāvavatu saha nau bhunaktu

Saha vīryam karavāvahai

Tejasvināvadhītamastu mā vidviṣāvahai

Om śāntiḥ śāntiḥ śāntiḥ

Om āpyāyantu mamāṅgāni vāk prāṇaścakśuḥ śrotram

Atho balamindriyāṇi ca sarvāṇi |

Sarvam brahmaupaniṣadam |

Māham brahma nirākuryām |

Mā mā brahma nirākarot |

Anirākaraṇamastu-anirākaraṇam me astu |

Tadātmani nirate ya upaniṣatsu dharmāste mayi santu |

Te mayi santu |

Om śāntiḥ śāntiḥ śāntiḥ

Page 5: Gajānanam - Yoga Vidya · Gajānanam om om om Gajānanam bhūta-gaṇādi-sevitam Kapittha-jambū-phala-sāra-bhakṣitam Umā-sutam śoka-vināśa-kāraṇam Namāmi vighneśvara-pāda-paṇkajam

Śānti mantrāḥ 2 / 3

Om bhadram karṇebhiḥ śr̥ṇuyāma devāh |

Bhadram paśyemākṣabhiryajatrāḥ |

Sthirairaṅgaistuṣṭuvāgum sastanūbhiḥ |

Vyaśema devahitam yadāyuḥ |

Svasti na indro vr̥ddhaśravāḥ |

Svasti naḥ pūṣā viśvavedāh |

Svasti nastārkṣyo ariṣṭanemiḥ |

Svasti no br̥haspatirdadhātu

Om śāntiḥ śāntiḥ śāntiḥ

Om yaśchandasāmr̥ṣabho viśvarūpaḥ |

Chandobhyo, dhyamr̥tātsambabhūva |

Sa mendro medhayā spr̥ṇotu | Amr̥atasya deva dhāraṇo bhūyāsam |

Śarīram me vicarṣaṇam | jihvā me madhumattmā |

Karṇābhyām bhūri viśruvam | Brahmaṇaḥ kośosi medhayā pihitaḥ |

Śrutam me gopāya ||

Om śāntiḥ śāntiḥ śāntiḥ

Om aham vr̥kṣasya rerivā | kīrtiḥ pr̥ṣṭham gireriva |

Ūrdhva pavitro vājinīva svamr̥tamasmi |

Draviṇagum savarcasam | sumedhā amr̥tokṣitaḥ |

Iti triśankorvedānu vacanam ||

Om śāntiḥ śāntiḥ śāntiḥ

Page 6: Gajānanam - Yoga Vidya · Gajānanam om om om Gajānanam bhūta-gaṇādi-sevitam Kapittha-jambū-phala-sāra-bhakṣitam Umā-sutam śoka-vināśa-kāraṇam Namāmi vighneśvara-pāda-paṇkajam

Śānti mantrāḥ 3 / 3

Om vāṅ me manasi pratiṣṭhitā |

Mano me vāci pratiṣṭhitam | āvirāvīrma edhi |

Vedasya ma āṇīsthaḥ | śrutam me mā prahāsīḥ |

Anenādhītena-ahorātrān sandadhāmi | r̥tam vadiṣyāmi |

Satyam vadiṣyāmi | tanmāmavatu |

Tadvaktāramavatu | avatu mām |

Avatu vaktāram avatu vaktāram ||

Om śāntiḥ śāntiḥ śāntiḥ

Om bhadram no apivātaya manaḥ ||

Om śāntiḥ śāntiḥ śāntiḥ

Om yo brahmāṇam vidadhāti pūrvam yo vai vedamśca prahiṇoti tasmai |

Tagum ha devamātma buddhiprakāśam mumukṣurvai śaraṇamaham prapadye |

Om śāntiḥ śāntiḥ śāntiḥ

Om pūrṇamadaḥ pūrṇamidam pūrṇāt pūrṇamudacyate |

Pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ||

Om śāntiḥ śāntiḥ śāntiḥ

Page 7: Gajānanam - Yoga Vidya · Gajānanam om om om Gajānanam bhūta-gaṇādi-sevitam Kapittha-jambū-phala-sāra-bhakṣitam Umā-sutam śoka-vināśa-kāraṇam Namāmi vighneśvara-pāda-paṇkajam

Puruṣa Sūktam 1 / 3

1

Om Taccam yorāvr̥ṇīmahe gātum yajñāya

Gātum yajñapataye daivī svastirastu naḥ

Svastirmānuṣebhyaḥ ūrdhvam jigātu bheṣajam

Śam no astu dvipade śam catuṣpade

Om śāntiḥ śāntiḥ śāntiḥ

Om sahasra śīr̥ṣā puruṣaḥ sahasrākṣaḥ sahasrapāt

Sa bhūmim viśvato vr̥tvā atyatiṣṭhad dasāṅgulam

Puruṣa evedagum sarvam yadbhūtam yaccha bhavyam

Utāmr̥tattva-syeśānaḥ yadanne nātirohati

Etāvānasya mahimā ato jyāyāgśśca pūruṣaḥ

Pādosya viśva bhūtāni tripādasyāmr̥tam divī

Tripādūrdhva udait-puruṣaḥ pādosyehā bhavāt punaḥ

Tato viṣvaṅ vyakrāmat sāśanānaśane abhi

Tasmād virāḍajāyata virājo adhi pūruṣaḥ

Sa jāto atyaricyata paścāt bhūmimatho puraḥ

Yat puruṣeṇa haviṣā devā yajña matanvata

Vasanto asyā sīdājyam grīṣma idmaś-śaraddhaviḥ

saptāsyāsan paridhayaḥ triḥ sapta samidhaḥ kr̥tāḥ

Devā yadyajñam tanvānāḥ abhadnan puruṣam paśum

Tam yajñam barhiṣi praukṣan puruṣam jātamagrataḥ

Tena devā ayajanta sādhyā r̥ṣayaśca ye

Tasmāt yajñāt sarvahutaḥ sambhr̥tam pr̥ṣadājyam

Paśūgum sthāgum ścakre vāyavyān āraṇyān grāmyāśca ye

Tasmād yajñāt sarvahutaḥ r̥caḥ sāmāni jajñire

Chandāgumsi jajñire tasmāt yajus tasmādajāyata

Page 8: Gajānanam - Yoga Vidya · Gajānanam om om om Gajānanam bhūta-gaṇādi-sevitam Kapittha-jambū-phala-sāra-bhakṣitam Umā-sutam śoka-vināśa-kāraṇam Namāmi vighneśvara-pāda-paṇkajam

Puruṣa Sūktam 2 / 3

2

Tasmādaśvā ajāyanta ye ke cobhayādataḥ

Gāvo ha jajñire tasmāt tasmāj-jātā ajāvayaḥ

Yat-puruṣam vyadadhuḥ katidhā vyakalpayan

Mukham kimasya kau bāhū kāvūrū padāvucyete

Brāhmaṇosya mukhamāsīt bāhū rājanyaḥ kr̥taḥ

Ūrū tadasya yad vaiśyaḥ padbhyāgum śūdro ajāyata

Candramā manaso jātaḥ cakṣoḥ sūryo ajāyata

Mukhādindraścāgniśca prāṇād-vāyurajāyata

Nābhyā āsīdantarikṣam śīr̥ṣṇo dyau samavartata

Padbhyām bhūmir diśaḥ śrotrāt tathā lokāgum akalpayan

Vedāhametam puruṣam mahāntam āditya varṇam tamasastu pāre

Sarvāṇi rūpāṇi vicitya dhīraḥ nāmāni kr̥tvā-bhivadan yadāste

Dhātā purastādyamudājahāra śakraḥ pravidvān

Pradiśaścatasraḥ tamevam vidvānamr̥ta iha bhavati

Nānyaḥ panthā ayanāya vidyate yajñena yajñamayajanta devāḥ

Tāni dharmāṇi prathamānyāsan te ha nākam mahimānaḥ sacante

Yatra pūrve sādhyāḥ santi devāḥ

Om namo nārāyaṇāya

Adbhyaḥ sambhūtaḥ prithivyai rasācca

Viśvakarmaṇaḥ samavartatādhi tasya tvaṣṭā vidadha drūpameti

Tatpuruṣasya viśva-mājānamagre vedāhametam puruṣam mahāntam

Āditya varṇam tamasaḥ parastāt tamevam vidvānamr̥ta iha bhavati

Nānyaḥ panthā vidyate yanāya prajāpatiścarati garbhe antaḥ

Ajāyamāno bahudhā vijāyate

Tasya dhīrāḥ parijānanti yonim marīcīnām padamicchanti vedhasaḥ

Page 9: Gajānanam - Yoga Vidya · Gajānanam om om om Gajānanam bhūta-gaṇādi-sevitam Kapittha-jambū-phala-sāra-bhakṣitam Umā-sutam śoka-vināśa-kāraṇam Namāmi vighneśvara-pāda-paṇkajam

Puruṣa Sūktam 3 / 3

3

Yo devebhya ātapati yo devānām purohitaḥ

Pūrvo yo devebhyo jātaḥ namo rucāya brāhmaṇe

Rucam brāhmam janayantaḥ devā agre tadabruvan

Yaḥ stvaivam brāhmaṇo vidyāt tasya devā asan vaśe

Hr̥īścate lakṣmīśca patnyau ahorātre pārśve nakṣatrāṇi rūpam

Aśvinau vyāttam iṣṭam maniṣāṇa amum maniṣāṇa sarvam maniṣāṇa

Om śāntiḥ śāntiḥ śāntiḥ

Page 10: Gajānanam - Yoga Vidya · Gajānanam om om om Gajānanam bhūta-gaṇādi-sevitam Kapittha-jambū-phala-sāra-bhakṣitam Umā-sutam śoka-vināśa-kāraṇam Namāmi vighneśvara-pāda-paṇkajam

Nārāyaṇa Sūktam 1 / 2

Om sahanāvavatu saha nau bhunaktu

Saha vīryam karavāvahai

Tejasvināvadhītamastu mā vidviṣāvahai

Om śāntiḥ śāntiḥ śāntiḥ

Sahasra śīr̥ṣam devam

Viśvākṣam viśvaśambhuvam

Viśvam nārāyaṇam devamakṣaram paramam padam

Viśvataḥ paramān nityam viśvam nārāyaṇagum harim

Viśvamevedam puruṣaḥ tadviśvamupajīvati

Patim viśvasyātmeśvaragum śāśvatagum śivamacyutam

Nārāyaṇam mahājñeyam viśvātmānam parāyaṇam

Nārāyaṇa paro jyoti rātmā nārāyaṇaḥ paraḥ

Nārāyaṇa param brahma tattvam nārāyaṇaḥ paraḥ

Nārāyaṇa paro dhyātā dhyanam nārāyaṇaḥ paraḥ

Yacca kiñcit jagat sarvam dr̥śyate śrūyatepi vā

Antar bahiśca tatsarvam vyāpya nārāyaṇaḥ sthitaḥ

Anantamavayam kavigum samudrentam viśva śambhuvam

Padma kośa pratīkāśagum hr̥dayam cāpyadho mukham

Adho niṣṭyā vitastyānte nābhyāmupari tiṣṭhati

Jvālamālā kulam bhāti viśvasyāyatanam mahat

Santatagum śilābhistu lambatyā kośa-sannibham

Tasyānte suṣiragum sūkṣmam tasmin sarvam pratiṣṭhitam

Tasya madhye mahānagnir viśvārcir viśvato mukhaḥ

Sograbhug-vibhajan tiṣṭhan-nāhāra majaraḥ kaviḥ

Page 11: Gajānanam - Yoga Vidya · Gajānanam om om om Gajānanam bhūta-gaṇādi-sevitam Kapittha-jambū-phala-sāra-bhakṣitam Umā-sutam śoka-vināśa-kāraṇam Namāmi vighneśvara-pāda-paṇkajam

Nārāyaṇa Sūktam 2 / 2

Tirya gūrdhva madhaḥ śāyī raśmayaḥ tasya santatā

Santāpayati svam deha māpādatalamastakaḥ

Tasya madhye vahniśikhā aṇīyordhvā vyavasthitaḥ

Nīlatoyada madhyasthād vidyullekheva bhāsvarā

Nīvāraśūka vattanvī pītā bhasvatyaṇūpamā

Tasyāḥ śikhāyā madhye paramātmā vyavasthitaḥ

Sa brahma sa śivaḥ sa hariḥ sendraḥ

Sokṣaraḥ paramaḥ svarāṭ

R̥tagum satyam param brahma puruṣam kr̥ṣṇa piṅgalam

Ūrdhvaretam virūpākṣam viśvarūpāya vai namo namaḥ

Nārāyaṇāya vidmahe vāsudevāya dhīmahi

Tanno viṣṇuḥ pracodayāt

Viṣṇornukam vīryāṇi pravocam

Yaḥ pārthivāni vimame rajāgumsi

Yo askabhāyaduttaragum sadhastham

Vicakramāṇas tredhorugāyo viṣṇo

Rarāṭamasi viṣṇoḥ priṣṭhamasi viṣṇoḥ

Śnaptre stho viṣṇossyūrasi

Viṣṇor dhruvamasi vaiṣṇavamasi

Viṣṇave tvā

Om śāntiḥ śāntiḥ śāntiḥ

Page 12: Gajānanam - Yoga Vidya · Gajānanam om om om Gajānanam bhūta-gaṇādi-sevitam Kapittha-jambū-phala-sāra-bhakṣitam Umā-sutam śoka-vināśa-kāraṇam Namāmi vighneśvara-pāda-paṇkajam

Medhā Sūktam

oṃ yaśchandasāmṛṣabho viśvarūpaḥ | chandobhyodhyamṛtāthsambabhūva | sa mendro medhayā spṛṇotu | amṛtasya devadhāraṇo bhūyāsam | śarīraṃ me vicarṣaṇam | jihvā me madhumattamā | karṇābhyāṃ bhūriviśruvam | brahmaṇaḥ kośosi medhayā pihitaḥ | śrutaṃ me gopāya ||

oṃ śāntiḥ śāntiḥ śāntiḥ ||

oṃ medhādevī juṣamāṇā na āgādviśvācī bhadrā sumanasya mānā | tvayā juṣṭā nudamānā duruktān bṛhadvadema vidathe suvīrāḥ | tvayā juṣṭa ṛṣirbhavati devi tvayā brahmāgataśrīruta tvayā | tvayā juṣṭaścitraṃ vindate vasu sā no juṣasva draviṇo na medhe ||

medhāṃ ma indro dadātu medhāṃ devī sarasvatī | medhāṃ me aśvināvubhā-vādhattāṃ puṣkarasrajā | apsarāsu ca yā medhā gandharveṣu ca yanmanaḥ | daivīṃ medhā sarasvatī sā māṃ medhā surabhirjuṣatām ||

āmāṃ medhā surabhirviśvarūpā hiraṇyavarṇā jagatī jagamyā | ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣantām ||

mayi medhāṃ mayi prajāṃ mayyagnistejo dadhātu mayi medhāṃ mayi prajāṃ mayīndra indriyaṃ dadhātu mayi medhāṃ mayi prajāṃ mayi sūryo bhrājo dadhātu ||

oṃ haṃsa haṃsāya vidmahe paramahaṃsāya dhīmahi | tanno haṃsaḥ pracodayāt ||

oṃ śāntiḥ śāntiḥ śāntiḥ ||

Page 13: Gajānanam - Yoga Vidya · Gajānanam om om om Gajānanam bhūta-gaṇādi-sevitam Kapittha-jambū-phala-sāra-bhakṣitam Umā-sutam śoka-vināśa-kāraṇam Namāmi vighneśvara-pāda-paṇkajam

Gayatri Mantraḥ

1

Om Bhūr Bhuvaḥ Suvaḥ

Tat savitur vareṇyam

Bhargo devasya dhīmahi

Dhiyo yo naḥ pracodayāt

Om śāntiḥ śāntiḥ śāntiḥ

Page 14: Gajānanam - Yoga Vidya · Gajānanam om om om Gajānanam bhūta-gaṇādi-sevitam Kapittha-jambū-phala-sāra-bhakṣitam Umā-sutam śoka-vināśa-kāraṇam Namāmi vighneśvara-pāda-paṇkajam

Lalita Sahasranama

gururbrahma gururviṣṇuḥ gururdevo maheśvaraḥ |gurur̆ssākṣāt parabrahma tasmai śrī gurave namaḥ ||

dhyānaṃsindhūrāruṇa vigrahāṃ triṇayanāṃ māṇikya mauḷisphura-ttārānāyaka śekharāṃ smitamukhī māpīna vakṣoruhāmpāṇibhyā malipūrṇa ratna caṣakaṃ raktotpalaṃ bibhratīṃsaumyāṃ ratnaghaṭastha rakta caraṇāṃ dhyāyetparāmambikām

dhyāyet padmāsanasthāṃ vikasitavadanāṃ padma patrāyatākṣīṃhemābhāṃ pītavastrāṃ karakalita lasamaddhemapadmāṃ varāṅgīmsarvālaṅkārayuktāṃ sakalamabhayadāṃ bhaktanamrāṃ bhavānīṃśrī vidyāṃ śāntamūrtiṃ sakala surasutāṃ sarvasampat-pradātrīm

sakuṅkuma vilepanā maḷikacumbi kastūrikāṃsamanda hasitekṣaṇāṃ saśaracāpa pāśāṅkuśāmaśeṣa janamohinī maruṇamālya bhūṣojjvalāṃjapākusuma bhāsurāṃ japavidhau smare dambikām

aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣpabāṇacāpāmaṇimādibhi rāvṛtāṃ mayūkhaiḥ ahamityeva vibhāvaye bhavānīm

Om aim hrim shrim shri matre namah om

śrī mātā, śrī mahārāṅñī, śrīmat-siṃhāsaneśvarī |cidagni kuṇḍasambhūtā, devakāryasamudyatā || 1 ||

udyadbhānu sahasrābhā, caturbāhu samanvitā |rāgasvarūpa pāśāḍhyā, krodhākārāṅkuśojjvalā || 2 ||

manorūpekṣukodaṇḍā, pañcatanmātra sāyakā |nijāruṇa prabhāpūra majjad-brahmāṇḍamaṇḍalā || 3 ||

campakāśoka punnāga saugandhika lasatkacākuruvinda maṇiśreṇī kanatkoṭīra maṇḍitā || 4 ||

aṣṭamī candra vibhrāja daḷikasthala śobhitā |mukhacandra kaḷaṅkābha mṛganābhi viśeṣakā || 5 ||

vadanasmara māṅgalya gṛhatoraṇa cillikā |vaktralakṣmī parīvāha calanmīnābha locanā || 6 ||

navacampaka puṣpābha nāsādaṇḍa virājitā |

Page 15: Gajānanam - Yoga Vidya · Gajānanam om om om Gajānanam bhūta-gaṇādi-sevitam Kapittha-jambū-phala-sāra-bhakṣitam Umā-sutam śoka-vināśa-kāraṇam Namāmi vighneśvara-pāda-paṇkajam

tārākānti tiraskāri nāsābharaṇa bhāsurā || 7 ||

kadamba mañjarīklupta karṇapūra manoharā |tāṭaṅka yugaḷībhūta tapanoḍupa maṇḍalā || 8 ||

padmarāga śilādarśa paribhāvi kapolabhūḥ |navavidruma bimbaśrīḥ nyakkāri radanacchadā || 9 ||

śuddha vidyāṅkurākāra dvijapaṅkti dvayojjvalā |karpūravīṭi kāmoda samākarṣa ddigantarā || 10 ||

nijasallāpa mādhurya vinirbhar-tsita kacchapī |mandasmita prabhāpūra majjat-kāmeśa mānasā || 11 ||

anākalita sādṛśya cubuka śrī virājitā |kāmeśabaddha māṅgalya sūtraśobhita kantharā || 12 ||

kanakāṅgada keyūra kamanīya bhujānvitā |ratnagraiveya cintāka lolamuktā phalānvitā || 13 ||

kāmeśvara premaratna maṇi pratipaṇastanī|nābhyālavāla romāḷi latāphala kucadvayī || 14 ||

lakṣyaromalatā dhāratā samunneya madhyamā |stanabhāra daḷan-madhya paṭṭabandha vaḷitrayā || 15 ||

aruṇāruṇa kausumbha vastra bhāsvat-kaṭītaṭī |ratnakiṅkiṇi kāramya raśanādāma bhūṣitā || 16 ||

kāmeśa ṅñāta saubhāgya mārdavoru dvayānvitā |māṇikya makuṭākāra jānudvaya virājitā || 17 ||

indragopa parikṣipta smara tūṇābha jaṅghikā |gūḍhagulbhā kūrmapṛṣṭha jayiṣṇu prapadānvitā || 18 ||

nakhadīdhiti saṃchanna namajjana tamoguṇā |padadvaya prabhājāla parākṛta saroruhā || 19 ||

śiñjāna maṇimañjīra maṇḍita śrī padāmbujā |marāḷī mandagamanā, mahālāvaṇya śevadhiḥ || 20 ||

sarvāruṇā‌உnavadyāṅgī sarvābharaṇa bhūṣitā |śivakāmeśvarāṅkasthā, śivā, svādhīna vallabhā || 21 ||

sumeru madhyaśṛṅgasthā, śrīmannagara nāyikā |

Page 16: Gajānanam - Yoga Vidya · Gajānanam om om om Gajānanam bhūta-gaṇādi-sevitam Kapittha-jambū-phala-sāra-bhakṣitam Umā-sutam śoka-vināśa-kāraṇam Namāmi vighneśvara-pāda-paṇkajam

cintāmaṇi gṛhāntasthā, pañcabrahmāsanasthitā || 22 ||

mahāpadmāṭavī saṃsthā, kadamba vanavāsinī |sudhāsāgara madhyasthā, kāmākṣī kāmadāyinī || 23 ||

devarṣi gaṇasaṅghāta stūyamānātma vaibhavā |bhaṇḍāsura vadhodyukta śaktisenā samanvitā || 24 ||

sampatkarī samārūḍha sindhura vrajasevitā |aśvārūḍhādhiṣṭhitāśva koṭikoṭi bhirāvṛtā || 25 ||

cakrarāja rathārūḍha sarvāyudha pariṣkṛtā |geyacakra rathārūḍha mantriṇī parisevitā || 26 ||

kiricakra rathārūḍha daṇḍanāthā puraskṛtā |jvālāmālini kākṣipta vahniprākāra madhyagā || 27 ||

bhaṇḍasainya vadhodyukta śakti vikramaharṣitā |nityā parākramāṭopa nirīkṣaṇa samutsukā || 28 ||

bhaṇḍaputra vadhodyukta bālāvikrama nanditā |mantriṇyambā viracita viṣaṅga vadhatoṣitā || 29 ||

viśukra prāṇaharaṇa vārāhī vīryananditā |kāmeśvara mukhāloka kalpita śrī gaṇeśvarā || 30 ||

mahāgaṇeśa nirbhinna vighnayantra praharṣitā |bhaṇḍāsurendra nirmukta śastra pratyastra varṣiṇī || 31 ||

karāṅguḷi nakhotpanna nārāyaṇa daśākṛtiḥ |mahāpāśupatāstrāgni nirdagdhāsura sainikā || 32 ||

kāmeśvarāstra nirdagdha sabhaṇḍāsura śūnyakā |brahmopendra mahendrādi devasaṃstuta vaibhavā || 33 ||

haranetrāgni sandagdha kāma sañjīvanauṣadhiḥ |śrīmadvāgbhava kūṭaika svarūpa mukhapaṅkajā || 34 ||

kaṇṭhādhaḥ kaṭiparyanta madhyakūṭa svarūpiṇī |śaktikūṭaika tāpanna kaṭyathobhāga dhāriṇī || 35 ||

mūlamantrātmikā, mūlakūṭa traya kaḷebarā |kuḷāmṛtaika rasikā, kuḷasaṅketa pālinī || 36 ||

kuḷāṅganā, kuḷāntaḥsthā, kauḷinī, kuḷayoginī |

Page 17: Gajānanam - Yoga Vidya · Gajānanam om om om Gajānanam bhūta-gaṇādi-sevitam Kapittha-jambū-phala-sāra-bhakṣitam Umā-sutam śoka-vināśa-kāraṇam Namāmi vighneśvara-pāda-paṇkajam

akuḷā, samayāntaḥsthā, samayācāra tatparā || 37 ||

mūlādhāraika nilayā, brahmagranthi vibhedinī |maṇipūrānta ruditā, viṣṇugranthi vibhedinī || 38 ||

āṅñā cakrāntarāḷasthā, rudragranthi vibhedinī |sahasrārāmbujā rūḍhā, sudhāsārābhi varṣiṇī || 39 ||

taṭillatā samaruciḥ, ṣaṭ-cakropari saṃsthitā |mahāśaktiḥ, kuṇḍalinī, bisatantu tanīyasī || 40 ||

bhavānī, bhāvanāgamyā, bhavāraṇya kuṭhārikā |bhadrapriyā, bhadramūrti, rbhaktasaubhāgya dāyinī || 41 ||

bhaktipriyā, bhaktigamyā, bhaktivaśyā, bhayāpahā |śāmbhavī, śāradārādhyā, śarvāṇī, śarmadāyinī || 42 ||

śāṅkarī, śrīkarī, sādhvī, śaraccandranibhānanā |śātodarī, śāntimatī, nirādhārā, nirañjanā || 43 ||

nirlepā, nirmalā, nityā, nirākārā, nirākulā |nirguṇā, niṣkaḷā, śāntā, niṣkāmā, nirupaplavā || 44 ||

nityamuktā, nirvikārā, niṣprapañcā, nirāśrayā |nityaśuddhā, nityabuddhā, niravadyā, nirantarā || 45 ||

niṣkāraṇā, niṣkaḷaṅkā, nirupādhi, rnirīśvarā |nīrāgā, rāgamathanī, nirmadā, madanāśinī || 46 ||

niścintā, nirahaṅkārā, nirmohā, mohanāśinī |nirmamā, mamatāhantrī, niṣpāpā, pāpanāśinī || 47 ||

niṣkrodhā, krodhaśamanī, nirlobhā, lobhanāśinī |niḥsaṃśayā, saṃśayaghnī, nirbhavā, bhavanāśinī || 48 ||

nirvikalpā, nirābādhā, nirbhedā, bhedanāśinī |nirnāśā, mṛtyumathanī, niṣkriyā, niṣparigrahā || 49 ||

nistulā, nīlacikurā, nirapāyā, niratyayā |durlabhā, durgamā, durgā, duḥkhahantrī, sukhapradā || 50 ||

duṣṭadūrā, durācāra śamanī, doṣavarjitā |sarvaṅñā, sāndrakaruṇā, samānādhikavarjitā || 51 ||

sarvaśaktimayī, sarvamaṅgaḷā, sadgatipradā |

Page 18: Gajānanam - Yoga Vidya · Gajānanam om om om Gajānanam bhūta-gaṇādi-sevitam Kapittha-jambū-phala-sāra-bhakṣitam Umā-sutam śoka-vināśa-kāraṇam Namāmi vighneśvara-pāda-paṇkajam

sarveśvarī, sarvamayī, sarvamantra svarūpiṇī || 52 ||

sarvayantrātmikā, sarvatantrarūpā, manonmanī |māheśvarī, mahādevī, mahālakṣmī, rmṛḍapriyā || 53 ||

mahārūpā, mahāpūjyā, mahāpātaka nāśinī |mahāmāyā, mahāsattvā, mahāśakti rmahāratiḥ || 54 ||

mahābhogā, mahaiśvaryā, mahāvīryā, mahābalā |mahābuddhi, rmahāsiddhi, rmahāyogeśvareśvarī || 55 ||

mahātantrā, mahāmantrā, mahāyantrā, mahāsanā |mahāyāga kramārādhyā, mahābhairava pūjitā || 56 ||

maheśvara mahākalpa mahātāṇḍava sākṣiṇī |mahākāmeśa mahiṣī, mahātripura sundarī || 57 ||

catuḥṣaṣṭyupacārāḍhyā, catuṣṣaṣṭi kaḷāmayī |mahā catuṣṣaṣṭi koṭi yoginī gaṇasevitā || 58 ||

manuvidyā, candravidyā, candramaṇḍalamadhyagā |cārurūpā, cāruhāsā, cārucandra kaḷādharā || 59 ||

carācara jagannāthā, cakrarāja niketanā |pārvatī, padmanayanā, padmarāga samaprabhā || 60 ||

pañcapretāsanāsīnā, pañcabrahma svarūpiṇī |cinmayī, paramānandā, viṅñāna ghanarūpiṇī || 61 ||

dhyānadhyātṛ dhyeyarūpā, dharmādharma vivarjitā |viśvarūpā, jāgariṇī, svapantī, taijasātmikā || 62 ||

suptā, prāṅñātmikā, turyā, sarvāvasthā vivarjitā |sṛṣṭikartrī, brahmarūpā, goptrī, govindarūpiṇī || 63 ||

saṃhāriṇī, rudrarūpā, tirodhānakarīśvarī |sadāśivānugrahadā, pañcakṛtya parāyaṇā || 64 ||

bhānumaṇḍala madhyasthā, bhairavī, bhagamālinī |padmāsanā, bhagavatī, padmanābha sahodarī || 65 ||

unmeṣa nimiṣotpanna vipanna bhuvanāvaḷiḥ |sahasraśīrṣavadanā, sahasrākṣī, sahasrapāt || 66 ||

ābrahma kīṭajananī, varṇāśrama vidhāyinī |

Page 19: Gajānanam - Yoga Vidya · Gajānanam om om om Gajānanam bhūta-gaṇādi-sevitam Kapittha-jambū-phala-sāra-bhakṣitam Umā-sutam śoka-vināśa-kāraṇam Namāmi vighneśvara-pāda-paṇkajam

nijāṅñārūpanigamā, puṇyāpuṇya phalapradā || 67 ||

śruti sīmanta sindhūrīkṛta pādābjadhūḷikā |sakalāgama sandoha śuktisampuṭa mauktikā || 68 ||

puruṣārthapradā, pūrṇā, bhoginī, bhuvaneśvarī |ambikā,‌உnādi nidhanā, haribrahmendra sevitā || 69 ||

nārāyaṇī, nādarūpā, nāmarūpa vivarjitā |hrīṅkārī, hrīmatī, hṛdyā, heyopādeya varjitā || 70 ||

rājarājārcitā, rāṅñī, ramyā, rājīvalocanā |rañjanī, ramaṇī, rasyā, raṇatkiṅkiṇi mekhalā || 71 ||

ramā, rākenduvadanā, ratirūpā, ratipriyā |rakṣākarī, rākṣasaghnī, rāmā, ramaṇalampaṭā || 72 ||

kāmyā, kāmakaḷārūpā, kadamba kusumapriyā |kalyāṇī, jagatīkandā, karuṇārasa sāgarā || 73 ||

kaḷāvatī, kaḷālāpā, kāntā, kādambarīpriyā |varadā, vāmanayanā, vāruṇīmadavihvalā || 74 ||

viśvādhikā, vedavedyā, vindhyācala nivāsinī |vidhātrī, vedajananī, viṣṇumāyā, vilāsinī || 75 ||

kṣetrasvarūpā, kṣetreśī, kṣetra kṣetraṅña pālinī |kṣayavṛddhi vinirmuktā, kṣetrapāla samarcitā || 76 ||

vijayā, vimalā, vandyā, vandāru janavatsalā |vāgvādinī, vāmakeśī, vahnimaṇḍala vāsinī || 77 ||

bhaktimat-kalpalatikā, paśupāśa vimocanī |saṃhṛtāśeṣa pāṣaṇḍā, sadācāra pravartikā || 78 ||

tāpatrayāgni santapta samāhlādana candrikā |taruṇī, tāpasārādhyā, tanumadhyā, tamo‌உpahā || 79 ||

citi, statpadalakṣyārthā, cideka rasarūpiṇī |svātmānandalavībhūta brahmādyānanda santatiḥ || 80 ||

parā, pratyakcitī rūpā, paśyantī, paradevatā |madhyamā, vaikharīrūpā, bhaktamānasa haṃsikā || 81 ||

kāmeśvara prāṇanāḍī, kṛtaṅñā, kāmapūjitā |

Page 20: Gajānanam - Yoga Vidya · Gajānanam om om om Gajānanam bhūta-gaṇādi-sevitam Kapittha-jambū-phala-sāra-bhakṣitam Umā-sutam śoka-vināśa-kāraṇam Namāmi vighneśvara-pāda-paṇkajam

śṛṅgāra rasasampūrṇā, jayā, jālandharasthitā || 82 ||

oḍyāṇa pīṭhanilayā, bindumaṇḍala vāsinī |rahoyāga kramārādhyā, rahastarpaṇa tarpitā || 83 ||

sadyaḥ prasādinī, viśvasākṣiṇī, sākṣivarjitā |ṣaḍaṅgadevatā yuktā, ṣāḍguṇya paripūritā || 84 ||

nityaklinnā, nirupamā, nirvāṇa sukhadāyinī |nityā, ṣoḍaśikārūpā, śrīkaṇṭhārdha śarīriṇī || 85 ||

prabhāvatī, prabhārūpā, prasiddhā, parameśvarī |mūlaprakṛti ravyaktā, vyaktā‌உvyakta svarūpiṇī || 86 ||

vyāpinī, vividhākārā, vidyā‌உvidyā svarūpiṇī |mahākāmeśa nayanā, kumudāhlāda kaumudī || 87 ||

bhaktahārda tamobheda bhānumad-bhānusantatiḥ |śivadūtī, śivārādhyā, śivamūrti, śśivaṅkarī || 88 ||

śivapriyā, śivaparā, śiṣṭeṣṭā, śiṣṭapūjitā |aprameyā, svaprakāśā, manovācāma gocarā || 89 ||

cicchakti, ścetanārūpā, jaḍaśakti, rjaḍātmikā |gāyatrī, vyāhṛti, ssandhyā, dvijabṛnda niṣevitā || 90 ||

tattvāsanā, tattvamayī, pañcakośāntarasthitā |nissīmamahimā, nityayauvanā, madaśālinī || 91 ||

madaghūrṇita raktākṣī, madapāṭala gaṇḍabhūḥ |candana dravadigdhāṅgī, cāmpeya kusuma priyā || 92 ||

kuśalā, komalākārā, kurukuḷḷā, kuleśvarī |kuḷakuṇḍālayā, kauḷa mārgatatpara sevitā || 93 ||

kumāra gaṇanāthāmbā, tuṣṭiḥ, puṣṭi, rmati, rdhṛtiḥ |śāntiḥ, svastimatī, kānti, rnandinī, vighnanāśinī || 94 ||

tejovatī, trinayanā, lolākṣī kāmarūpiṇī |mālinī, haṃsinī, mātā, malayācala vāsinī || 95 ||

sumukhī, naḷinī, subhrūḥ, śobhanā, suranāyikā |kālakaṇṭhī, kāntimatī, kṣobhiṇī, sūkṣmarūpiṇī || 96 ||

Page 21: Gajānanam - Yoga Vidya · Gajānanam om om om Gajānanam bhūta-gaṇādi-sevitam Kapittha-jambū-phala-sāra-bhakṣitam Umā-sutam śoka-vināśa-kāraṇam Namāmi vighneśvara-pāda-paṇkajam

vajreśvarī, vāmadevī, vayo‌உvasthā vivarjitā |siddheśvarī, siddhavidyā, siddhamātā, yaśasvinī || 97 ||

viśuddhi cakranilayā,‌உ‌உraktavarṇā, trilocanā |khaṭvāṅgādi praharaṇā, vadanaika samanvitā || 98 ||

pāyasānnapriyā, tvak-sthā, paśuloka bhayaṅkarī |amṛtādi mahāśakti saṃvṛtā, ḍākinīśvarī || 99 ||

anāhatābja nilayā, śyāmābhā, vadanadvayā |daṃṣṭrojjvalā,‌உkṣamālādhidharā, rudhira saṃsthitā || 100 ||

kāḷarātryādi śaktyoghavṛtā, snigdhaudanapriyā |mahāvīrendra varadā, rākiṇyambā svarūpiṇī || 101 ||

maṇipūrābja nilayā, vadanatraya saṃyutā |vajrādhikāyudhopetā, ḍāmaryādibhi rāvṛtā || 102 ||

raktavarṇā, māṃsaniṣṭhā, guḍānna prītamānasā |samasta bhaktasukhadā, lākinyambā svarūpiṇī || 103 ||

svādhiṣṭhānāmbu jagatā, caturvaktra manoharā |śūlādyāyudha sampannā, pītavarṇā,‌உtigarvitā || 104 ||

medoniṣṭhā, madhuprītā, bandinyādi samanvitā |dadhyannāsakta hṛdayā, ḍākinī rūpadhāriṇī || 105 ||

mūlā dhārāmbujārūḍhā, pañcavaktrā,‌உsthisaṃsthitā |aṅkuśādi praharaṇā, varadādi niṣevitā || 106 ||

mudgaudanāsakta cittā, sākinyambāsvarūpiṇī |āṅñā cakrābjanilayā, śuklavarṇā, ṣaḍānanā || 107 ||

majjāsaṃsthā, haṃsavatī mukhyaśakti samanvitā |haridrānnaika rasikā, hākinī rūpadhāriṇī || 108 ||

sahasradaḷa padmasthā, sarvavarṇopa śobhitā |sarvāyudhadharā, śukla saṃsthitā, sarvatomukhī || 109 ||

sarvaudana prītacittā, yākinyambā svarūpiṇī |svāhā, svadhā,‌உmati, rmedhā, śrutiḥ, smṛti, ranuttamā || 110 ||

puṇyakīrtiḥ, puṇyalabhyā, puṇyaśravaṇa kīrtanā |pulomajārcitā, bandhamocanī, bandhurālakā || 111 ||

Page 22: Gajānanam - Yoga Vidya · Gajānanam om om om Gajānanam bhūta-gaṇādi-sevitam Kapittha-jambū-phala-sāra-bhakṣitam Umā-sutam śoka-vināśa-kāraṇam Namāmi vighneśvara-pāda-paṇkajam

vimarśarūpiṇī, vidyā, viyadādi jagatprasūḥ |sarvavyādhi praśamanī, sarvamṛtyu nivāriṇī || 112 ||

agragaṇyā,‌உcintyarūpā, kalikalmaṣa nāśinī |kātyāyinī, kālahantrī, kamalākṣa niṣevitā || 113 ||

tāmbūla pūrita mukhī, dāḍimī kusumaprabhā |mṛgākṣī, mohinī, mukhyā, mṛḍānī, mitrarūpiṇī || 114 ||

nityatṛptā, bhaktanidhi, rniyantrī, nikhileśvarī |maitryādi vāsanālabhyā, mahāpraḷaya sākṣiṇī || 115 ||

parāśaktiḥ, parāniṣṭhā, praṅñāna ghanarūpiṇī |mādhvīpānālasā, mattā, mātṛkā varṇa rūpiṇī || 116 ||

mahākailāsa nilayā, mṛṇāla mṛdudorlatā |mahanīyā, dayāmūrtī, rmahāsāmrājyaśālinī || 117 ||

ātmavidyā, mahāvidyā, śrīvidyā, kāmasevitā |śrīṣoḍaśākṣarī vidyā, trikūṭā, kāmakoṭikā || 118 ||

kaṭākṣakiṅkarī bhūta kamalā koṭisevitā |śiraḥsthitā, candranibhā, phālasthendra dhanuḥprabhā || 119 ||

hṛdayasthā, raviprakhyā, trikoṇāntara dīpikā |dākṣāyaṇī, daityahantrī, dakṣayaṅña vināśinī || 120 ||

darāndoḷita dīrghākṣī, darahāsojjvalanmukhī |gurumūrti, rguṇanidhi, rgomātā, guhajanmabhūḥ || 121 ||

deveśī, daṇḍanītisthā, daharākāśa rūpiṇī |pratipanmukhya rākānta tithimaṇḍala pūjitā || 122 ||

kaḷātmikā, kaḷānāthā, kāvyālāpa vinodinī |sacāmara ramāvāṇī savyadakṣiṇa sevitā || 123 ||

ādiśakti, rameyā,‌உ‌உtmā, paramā, pāvanākṛtiḥ |anekakoṭi brahmāṇḍa jananī, divyavigrahā || 124 ||

klīṅkārī, kevalā, guhyā, kaivalya padadāyinī |tripurā, trijagadvandyā, trimūrti, stridaśeśvarī || 125 ||

tryakṣarī, divyagandhāḍhyā, sindhūra tilakāñcitā |umā, śailendratanayā, gaurī, gandharva sevitā || 126 ||

Page 23: Gajānanam - Yoga Vidya · Gajānanam om om om Gajānanam bhūta-gaṇādi-sevitam Kapittha-jambū-phala-sāra-bhakṣitam Umā-sutam śoka-vināśa-kāraṇam Namāmi vighneśvara-pāda-paṇkajam

viśvagarbhā, svarṇagarbhā,‌உvaradā vāgadhīśvarī |dhyānagamyā,‌உparicchedyā, ṅñānadā, ṅñānavigrahā || 127 ||

sarvavedānta saṃvedyā, satyānanda svarūpiṇī |lopāmudrārcitā, līlāklupta brahmāṇḍamaṇḍalā || 128 ||

adṛśyā, dṛśyarahitā, viṅñātrī, vedyavarjitā |yoginī, yogadā, yogyā, yogānandā, yugandharā || 129 ||

icchāśakti ṅñānaśakti kriyāśakti svarūpiṇī |sarvadhārā, supratiṣṭhā, sadasad-rūpadhāriṇī || 130 ||

aṣṭamūrti, rajājaitrī, lokayātrā vidhāyinī |ekākinī, bhūmarūpā, nirdvaitā, dvaitavarjitā || 131 ||

annadā, vasudā, vṛddhā, brahmātmaikya svarūpiṇī |bṛhatī, brāhmaṇī, brāhmī, brahmānandā, balipriyā || 132 ||

bhāṣārūpā, bṛhatsenā, bhāvābhāva vivarjitā |sukhārādhyā, śubhakarī, śobhanā sulabhāgatiḥ || 133 ||

rājarājeśvarī, rājyadāyinī, rājyavallabhā |rājat-kṛpā, rājapīṭha niveśita nijāśritāḥ || 134 ||

rājyalakṣmīḥ, kośanāthā, caturaṅga baleśvarī |sāmrājyadāyinī, satyasandhā, sāgaramekhalā || 135 ||

dīkṣitā, daityaśamanī, sarvaloka vaśaṅkarī |sarvārthadātrī, sāvitrī, saccidānanda rūpiṇī || 136 ||

deśakālā‌உparicchinnā, sarvagā, sarvamohinī |sarasvatī, śāstramayī, guhāmbā, guhyarūpiṇī || 137 ||

sarvopādhi vinirmuktā, sadāśiva pativratā |sampradāyeśvarī, sādhvī, gurumaṇḍala rūpiṇī || 138 ||

kulottīrṇā, bhagārādhyā, māyā, madhumatī, mahī |gaṇāmbā, guhyakārādhyā, komalāṅgī, gurupriyā || 139 ||

svatantrā, sarvatantreśī, dakṣiṇāmūrti rūpiṇī |sanakādi samārādhyā, śivaṅñāna pradāyinī || 140 ||

citkaḷā,‌உnandakalikā, premarūpā, priyaṅkarī |

Page 24: Gajānanam - Yoga Vidya · Gajānanam om om om Gajānanam bhūta-gaṇādi-sevitam Kapittha-jambū-phala-sāra-bhakṣitam Umā-sutam śoka-vināśa-kāraṇam Namāmi vighneśvara-pāda-paṇkajam

nāmapārāyaṇa prītā, nandividyā, naṭeśvarī || 141 ||

mithyā jagadadhiṣṭhānā muktidā, muktirūpiṇī |lāsyapriyā, layakarī, lajjā, rambhādi vanditā || 142 ||

bhavadāva sudhāvṛṣṭiḥ, pāpāraṇya davānalā |daurbhāgyatūla vātūlā, jarādhvānta raviprabhā || 143 ||

bhāgyābdhicandrikā, bhaktacittakeki ghanāghanā |rogaparvata dambhoḷi, rmṛtyudāru kuṭhārikā || 144 ||

maheśvarī, mahākāḷī, mahāgrāsā, mahā‌உśanā |aparṇā, caṇḍikā, caṇḍamuṇḍā‌உsura niṣūdinī || 145 ||

kṣarākṣarātmikā, sarvalokeśī, viśvadhāriṇī |trivargadātrī, subhagā, tryambakā, triguṇātmikā || 146 ||

svargāpavargadā, śuddhā, japāpuṣpa nibhākṛtiḥ |ojovatī, dyutidharā, yaṅñarūpā, priyavratā || 147 ||

durārādhyā, durādarṣā, pāṭalī kusumapriyā |mahatī, merunilayā, mandāra kusumapriyā || 148 ||

vīrārādhyā, virāḍrūpā, virajā, viśvatomukhī |pratyagrūpā, parākāśā, prāṇadā, prāṇarūpiṇī || 149 ||

mārtāṇḍa bhairavārādhyā, mantriṇī nyastarājyadhūḥ |tripureśī, jayatsenā, nistraiguṇyā, parāparā || 150 ||

satyaṅñānā‌உnandarūpā, sāmarasya parāyaṇā |kapardinī, kalāmālā, kāmadhuk,kāmarūpiṇī || 151 ||

kaḷānidhiḥ, kāvyakaḷā, rasaṅñā, rasaśevadhiḥ |puṣṭā, purātanā, pūjyā, puṣkarā, puṣkarekṣaṇā || 152 ||

parañjyotiḥ, parandhāma, paramāṇuḥ, parātparā |pāśahastā, pāśahantrī, paramantra vibhedinī || 153 ||

mūrtā,‌உmūrtā,‌உnityatṛptā, muni mānasa haṃsikā |satyavratā, satyarūpā, sarvāntaryāminī, satī || 154 ||

brahmāṇī, brahmajananī, bahurūpā, budhārcitā |prasavitrī, pracaṇḍā‌உṅñā, pratiṣṭhā, prakaṭākṛtiḥ || 155 ||

Page 25: Gajānanam - Yoga Vidya · Gajānanam om om om Gajānanam bhūta-gaṇādi-sevitam Kapittha-jambū-phala-sāra-bhakṣitam Umā-sutam śoka-vināśa-kāraṇam Namāmi vighneśvara-pāda-paṇkajam

prāṇeśvarī, prāṇadātrī, pañcāśat-pīṭharūpiṇī |viśṛṅkhalā, viviktasthā, vīramātā, viyatprasūḥ || 156 ||

mukundā, mukti nilayā, mūlavigraha rūpiṇī |bhāvaṅñā, bhavarogaghnī bhavacakra pravartinī || 157 ||

chandassārā, śāstrasārā, mantrasārā, talodarī |udārakīrti, ruddāmavaibhavā, varṇarūpiṇī || 158 ||

janmamṛtyu jarātapta jana viśrānti dāyinī |sarvopaniṣa dudghuṣṭā, śāntyatīta kaḷātmikā || 159 ||

gambhīrā, gaganāntaḥsthā, garvitā, gānalolupā |kalpanārahitā, kāṣṭhā, kāntā, kāntārdha vigrahā || 160 ||

kāryakāraṇa nirmuktā, kāmakeḷi taraṅgitā |kanat-kanakatāṭaṅkā, līlāvigraha dhāriṇī || 161 ||

ajākṣaya vinirmuktā, mugdhā kṣipraprasādinī |antarmukha samārādhyā, bahirmukha sudurlabhā || 162 ||

trayī, trivarga nilayā, tristhā, tripuramālinī |nirāmayā, nirālambā, svātmārāmā, sudhāsṛtiḥ || 163 ||

saṃsārapaṅka nirmagna samuddharaṇa paṇḍitā |yaṅñapriyā, yaṅñakartrī, yajamāna svarūpiṇī || 164 ||

dharmādhārā, dhanādhyakṣā, dhanadhānya vivardhinī |viprapriyā, viprarūpā, viśvabhramaṇa kāriṇī || 165 ||

viśvagrāsā, vidrumābhā, vaiṣṇavī, viṣṇurūpiṇī |ayoni, ryoninilayā, kūṭasthā, kularūpiṇī || 166 ||

vīragoṣṭhīpriyā, vīrā, naiṣkarmyā, nādarūpiṇī |viṅñāna kalanā, kalyā vidagdhā, baindavāsanā || 167 ||

tattvādhikā, tattvamayī, tattvamartha svarūpiṇī |sāmagānapriyā, saumyā, sadāśiva kuṭumbinī || 168 ||

savyāpasavya mārgasthā, sarvāpadvi nivāriṇī |svasthā, svabhāvamadhurā, dhīrā, dhīra samarcitā || 169 ||

caitanyārghya samārādhyā, caitanya kusumapriyā |sadoditā, sadātuṣṭā, taruṇāditya pāṭalā || 170 ||

Page 26: Gajānanam - Yoga Vidya · Gajānanam om om om Gajānanam bhūta-gaṇādi-sevitam Kapittha-jambū-phala-sāra-bhakṣitam Umā-sutam śoka-vināśa-kāraṇam Namāmi vighneśvara-pāda-paṇkajam

dakṣiṇā, dakṣiṇārādhyā, darasmera mukhāmbujā |kauḷinī kevalā,‌உnarghyā kaivalya padadāyinī || 171 ||

stotrapriyā, stutimatī, śrutisaṃstuta vaibhavā |manasvinī, mānavatī, maheśī, maṅgaḷākṛtiḥ || 172 ||

viśvamātā, jagaddhātrī, viśālākṣī, virāgiṇī|pragalbhā, paramodārā, parāmodā, manomayī || 173 ||

vyomakeśī, vimānasthā, vajriṇī, vāmakeśvarī |pañcayaṅñapriyā, pañcapreta mañcādhiśāyinī || 174 ||

pañcamī, pañcabhūteśī, pañca saṅkhyopacāriṇī |śāśvatī, śāśvataiśvaryā, śarmadā, śambhumohinī || 175 ||

dharā, dharasutā, dhanyā, dharmiṇī, dharmavardhinī |lokātītā, guṇātītā, sarvātītā, śamātmikā || 176 ||

bandhūka kusuma prakhyā, bālā, līlāvinodinī |sumaṅgaḷī, sukhakarī, suveṣāḍyā, suvāsinī || 177 ||

suvāsinyarcanaprītā, śobhanā, śuddha mānasā |bindu tarpaṇa santuṣṭā, pūrvajā, tripurāmbikā || 178 ||

daśamudrā samārādhyā, tripurā śrīvaśaṅkarī |ṅñānamudrā, ṅñānagamyā, ṅñānaṅñeya svarūpiṇī || 179 ||

yonimudrā, trikhaṇḍeśī, triguṇāmbā, trikoṇagā |anaghādbhuta cāritrā, vāṃchitārtha pradāyinī || 180 ||

abhyāsāti śayaṅñātā, ṣaḍadhvātīta rūpiṇī |avyāja karuṇāmūrti, raṅñānadhvānta dīpikā || 181 ||

ābālagopa viditā, sarvānullaṅghya śāsanā |śrī cakrarājanilayā, śrīmattripura sundarī || 182 ||

śrī śivā, śivaśaktyaikya rūpiṇī, lalitāmbikā |evaṃ śrīlalitādevyā nāmnāṃ sāhasrakaṃ jaguḥ || 183 ||

Page 27: Gajānanam - Yoga Vidya · Gajānanam om om om Gajānanam bhūta-gaṇādi-sevitam Kapittha-jambū-phala-sāra-bhakṣitam Umā-sutam śoka-vināśa-kāraṇam Namāmi vighneśvara-pāda-paṇkajam

Śrī Guru Stotram 1 / 2

1

Akhaṇḍamaṇḍalākāram vyāptam yena carācaram

Tatpadam darśitam yena tasmai śrī gurave namaḥ

Ajñānatimirāndhasya jñānāñjanaśalākayā

Cakṣurunmīlitam yena tasmai śrī gurave namaḥ

Gururbhramā gururviṣṇuḥ gururdevo maheśvaraḥ

Guruḥ sākṣāt parambrahma tasmai śrī gurave namaḥ

Sthāvaram jaṅgamam vyāptam yatkiñcit sacarācaram

Tatpadam darśita yena tasmai śrī gurave namaḥ

Cinmayam vyāpi yatsarvam trailokyam sacarācaram

Tatpadam darśitam yena tasmai śrī gurave namaḥ

Sarvaśrutiśiroratnaḥ virājitapadāmbhujaḥ

Vendāntāmbhuja sūryo yaḥ tasmai śrī gurave namaḥ

Caitanyam śāśvatam śāntam vyomātītam nirañjanam

Bindunādakalātītaḥ tasmai śrī gurave namaḥ

Jñānaśakti-samārūḍhaḥ tattva-mālā vibhūṣitaḥ

Bhukti-mukti-pradātā ca tasmai śrī gurave namaḥ

Aneka janmasamprāptaḥ karmabandhavidāhine

Ātmajñāna pradānena tasmai śrī gurave namaḥ

Śoṣaṇaṃ bhava-sindhośca jñāpanam sāra-sampadaḥ

Gurorpādodakam samyak tasmai śrī gurave namaḥ

Page 28: Gajānanam - Yoga Vidya · Gajānanam om om om Gajānanam bhūta-gaṇādi-sevitam Kapittha-jambū-phala-sāra-bhakṣitam Umā-sutam śoka-vināśa-kāraṇam Namāmi vighneśvara-pāda-paṇkajam

Śrī Guru Stotram 2 / 2

2

Na guroradhikam tattvam na guroradhikam tapaḥ

Tattva-jñānāt param nāsti tasmai śrī gurave namaḥ

Mannāthaḥ śrī jagannāthaḥ madguruḥ śrī jagadguruḥ

Madātmā sarvabhūtātmā tasmai śrī gurave namaḥ

Gururādiranādiśca guruḥ parama-daivatam

Guroḥ parataram nāsti tasmai śrī gurave namaḥ

Brahmānandam paramasukhadam kevalam jñānamūrtim

Dvandvātītam gaganasadr̥śam tattvamasyādilakṣyam

Ekam nityam vimalamacalam sarvadhīsākṣibhūtam

Bhavātītam triguṇarahitam sadgurum tam namāmi

Tvameva matā ca pitā tvameva

Tvameva bandhuśca sakhā tvameva

Tvameva vidyā draviṇam tvameva

Tvameva sarvam mama devadeva.

Iti śrī guru stotram samāptam